Original

यत्र कंचिद्वयं कालं वसन्तः सत्यविक्रमम् ।प्रतीक्षामोऽर्जुनं वीरं वर्षकामा इवाम्बुदम् ॥ १८ ॥

Segmented

यत्र कंचिद् वयम् कालम् वसन्तः सत्य-विक्रमम् प्रतीक्षामो ऽर्जुनम् वीरम् वर्ष-कामाः इव अम्बुदम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
कालम् काल pos=n,g=m,c=2,n=s
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
प्रतीक्षामो प्रतीक्ष् pos=v,p=1,n=p,l=lat
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
वर्ष वर्ष pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
इव इव pos=i
अम्बुदम् अम्बुद pos=n,g=m,c=2,n=s