Original

भवानन्यद्वनं साधु बह्वन्नं फलवच्छुचि ।आख्यातु रमणीयं च सेवितं पुण्यकर्मभिः ॥ १७ ॥

Segmented

भवान् अन्यद् वनम् साधु बहु-अन्नम् फलवत् शुचि आख्यातु रमणीयम् च सेवितम् पुण्य-कर्मभिः

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
बहु बहु pos=a,comp=y
अन्नम् अन्न pos=n,g=n,c=2,n=s
फलवत् फलवत् pos=a,g=n,c=2,n=s
शुचि शुचि pos=a,g=n,c=2,n=s
आख्यातु आख्या pos=v,p=3,n=s,l=lot
रमणीयम् रमणीय pos=a,g=n,c=2,n=s
pos=i
सेवितम् सेव् pos=va,g=n,c=2,n=s,f=part
पुण्य पुण्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p