Original

वयं तु तमृते वीरं वनेऽस्मिन्द्विपदां वर ।अवधानं न गच्छामः काम्यके सह कृष्णया ॥ १६ ॥

Segmented

वयम् तु तम् ऋते वीरम् वने ऽस्मिन् द्विपदाम् वर अवधानम् न गच्छामः काम्यके सह कृष्णया

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
द्विपदाम् द्विपद् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
अवधानम् अवधान pos=n,g=n,c=2,n=s
pos=i
गच्छामः गम् pos=v,p=1,n=p,l=lat
काम्यके काम्यक pos=n,g=m,c=7,n=s
सह सह pos=i
कृष्णया कृष्णा pos=n,g=f,c=3,n=s