Original

तं वयं पाण्डवं सर्वे गृहीतास्त्रं धनंजयम् ।द्रष्टारो न हि बीभत्सुर्भारमुद्यम्य सीदति ॥ १५ ॥

Segmented

तम् वयम् पाण्डवम् सर्वे गृहीत-अस्त्रम् धनंजयम् द्रष्टारो न हि बीभत्सुः भारम् उद्यम्य सीदति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
अस्त्रम् अस्त्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
द्रष्टारो दृश् pos=v,p=3,n=p,l=lrt
pos=i
हि हि pos=i
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
भारम् भार pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
सीदति सद् pos=v,p=3,n=s,l=lat