Original

अलं स तेषां सर्वेषामिति मे धीयते मतिः ।नास्ति त्वतिक्रिया तस्य रणेऽरीणां प्रतिक्रिया ॥ १४ ॥

Segmented

अलम् स तेषाम् सर्वेषाम् इति मे धीयते मतिः न अस्ति तु अति क्रिया तस्य रणे ऽरीणाम् प्रतिक्रिया

Analysis

Word Lemma Parse
अलम् अलम् pos=i
तद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
धीयते धा pos=v,p=3,n=s,l=lat
मतिः मति pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
तु तु pos=i
अति अति pos=i
क्रिया क्रिया pos=n,g=f,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रणे रण pos=n,g=m,c=7,n=s
ऽरीणाम् अरि pos=n,g=m,c=6,n=p
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s