Original

स साक्षादेव सर्वाणि शक्रात्परपुरंजयः ।दिव्यान्यस्त्राणि बीभत्सुस्तत्त्वतः प्रतिपत्स्यते ॥ १३ ॥

Segmented

स साक्षाद् एव सर्वाणि शक्रात् पर-पुरञ्जयः दिव्यानि अस्त्राणि बीभत्सुस् तत्त्वतः प्रतिपत्स्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
साक्षाद् साक्षात् pos=i
एव एव pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
शक्रात् शक्र pos=n,g=m,c=5,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
बीभत्सुस् बीभत्सु pos=a,g=m,c=1,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
प्रतिपत्स्यते प्रतिपद् pos=v,p=3,n=s,l=lrt