Original

सततं शरधाराभिः प्रदीप्तं कर्णपावकम् ।उदीर्णोऽर्जुनमेघोऽयं शमयिष्यति संयुगे ॥ १२ ॥

Segmented

सततम् शर-धाराभिः प्रदीप्तम् कर्ण-पावकम् उदीर्णो अर्जुन-मेघः ऽयम् शमयिष्यति संयुगे

Analysis

Word Lemma Parse
सततम् सततम् pos=i
शर शर pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
कर्ण कर्ण pos=n,comp=y
पावकम् पावक pos=n,g=m,c=2,n=s
उदीर्णो उदीर् pos=va,g=m,c=1,n=s,f=part
अर्जुन अर्जुन pos=n,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
शमयिष्यति शमय् pos=v,p=3,n=s,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s