Original

तं स कृष्णानिलोद्धूतो दिव्यास्त्रजलदो महान् ।श्वेतवाजिबलाकाभृद्गाण्डीवेन्द्रायुधोज्ज्वलः ॥ ११ ॥

Segmented

तम् स कृष्ण-अनिल-उद्धूतः दिव्य-अस्त्र-जलदः महान् श्वेतवाजिन्-बलाका-भृत् गाण्डीव-इन्द्रायुध-उज्ज्वलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,comp=y
अनिल अनिल pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
जलदः जलद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
श्वेतवाजिन् श्वेतवाजिन् pos=n,comp=y
बलाका बलाका pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
गाण्डीव गाण्डीव pos=n,comp=y
इन्द्रायुध इन्द्रायुध pos=n,comp=y
उज्ज्वलः उज्ज्वल pos=a,g=m,c=1,n=s