Original

निसृष्ट इव कालेन युगान्तज्वलनो यथा ।मम सैन्यमयं कक्षं प्रधक्ष्यति न संशयः ॥ १० ॥

Segmented

निसृष्ट इव कालेन युग-अन्त-ज्वलनः यथा मम सैन्य-मयम् कक्षम् प्रधक्ष्यति न संशयः

Analysis

Word Lemma Parse
निसृष्ट निसृज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कालेन काल pos=n,g=m,c=3,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
ज्वलनः ज्वलन pos=n,g=m,c=1,n=s
यथा यथा pos=i
मम मद् pos=n,g=,c=6,n=s
सैन्य सैन्य pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
प्रधक्ष्यति प्रदह् pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s