Original

वैशंपायन उवाच ।भ्रातॄणां मतमाज्ञाय नारदस्य च धीमतः ।पितामहसमं धौम्यं प्राह राजा युधिष्ठिरः ॥ १ ॥

Segmented

वैशम्पायन उवाच भ्रातॄणाम् मतम् आज्ञाय नारदस्य च धीमतः पितामह-समम् धौम्यम् प्राह राजा युधिष्ठिरः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
नारदस्य नारद pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
पितामह पितामह pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
धौम्यम् धौम्य pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s