Original

कम्पनां तु समासाद्य नदीं सिद्धनिषेविताम् ।पुण्डरीकमवाप्नोति सूर्यलोकं च गच्छति ॥ ९९ ॥

Segmented

कम्पनाम् तु समासाद्य नदीम् सिद्ध-निषेविताम् पुण्डरीकम् अवाप्नोति सूर्य-लोकम् च गच्छति

Analysis

Word Lemma Parse
कम्पनाम् कम्पना pos=n,g=f,c=2,n=s
तु तु pos=i
समासाद्य समासादय् pos=vi
नदीम् नदी pos=n,g=f,c=2,n=s
सिद्ध सिद्ध pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सूर्य सूर्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat