Original

वैशंपायन उवाच ।श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् ।धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ १ ॥

Segmented

वैशम्पायन उवाच श्रुत्वा च विदुरम् प्राप्तम् राज्ञा च परिसान्त्वितम् धृतराष्ट्र-आत्मजः राजा पर्यतप्यत दुर्मतिः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
pos=i
विदुरम् विदुर pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
pos=i
परिसान्त्वितम् परिसान्त्वय् pos=va,g=m,c=2,n=s,f=part
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पर्यतप्यत परितप् pos=v,p=3,n=s,l=lan
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s