Original

ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ।नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ ९ ॥

Segmented

ब्राह्मणैः च महाभागैः वेद-वेदाङ्ग-पारगैः नित्यम् अन्वास्यसे राजंस् तत्र का परिदेवना

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
अन्वास्यसे अन्वास् pos=v,p=2,n=s,l=lat
राजंस् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
परिदेवना परिदेवना pos=n,g=f,c=1,n=s