Original

त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव ।रमसेऽस्मिन्महारण्ये धर्ममेवानुचिन्तयन् ॥ ८ ॥

Segmented

त्वम् पुनः भ्रातृ-सहितः कृष्णया च एव पाण्डव रमसे ऽस्मिन् महा-अरण्ये धर्मम् एव अनुचिन्तयन्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
भ्रातृ भ्रातृ pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
कृष्णया कृष्णा pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
रमसे रम् pos=v,p=2,n=s,l=lat
ऽस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुचिन्तयन् अनुचिन्तय् pos=va,g=m,c=1,n=s,f=part