Original

ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः ।तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसेऽचिरात् ॥ ५ ॥

Segmented

ईजे च विविधैः यज्ञैः विधिवत् स्व-आप्त-दक्षिणैः तथा त्वम् अपि राज-इन्द्र स सुहृद् वक्ष्यसे ऽचिरात्

Analysis

Word Lemma Parse
ईजे यज् pos=v,p=3,n=s,l=lit
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
विधिवत् विधिवत् pos=i
स्व स्व pos=a,comp=y
आप्त आप्त pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
वक्ष्यसे वच् pos=v,p=2,n=s,l=lrt
ऽचिरात् अचिर pos=a,g=n,c=5,n=s