Original

आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः ।वर्तयामास मुदितो देवराडिव नन्दने ॥ ३ ॥

Segmented

आगतायाम् तु वैदर्भ्याम् स पुत्रायाम् नलो नृपः वर्तयामास मुदितो देवराड् इव नन्दने

Analysis

Word Lemma Parse
आगतायाम् आगम् pos=va,g=f,c=7,n=s,f=part
तु तु pos=i
वैदर्भ्याम् वैदर्भी pos=n,g=f,c=7,n=s
pos=i
पुत्रायाम् पुत्र pos=n,g=f,c=7,n=s
नलो नल pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
वर्तयामास वर्तय् pos=v,p=3,n=s,l=lit
मुदितो मुद् pos=va,g=m,c=1,n=s,f=part
देवराड् देवराज् pos=n,g=m,c=1,n=s
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s