Original

दह्यमानेन तु हृदा शरणार्थी महावने ।ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ २३ ॥

Segmented

दह्यमानेन तु हृदा शरण-अर्थी महा-वने ब्राह्मणान् विविध-ज्ञानान् पर्यपृच्छद् युधिष्ठिरः

Analysis

Word Lemma Parse
दह्यमानेन दह् pos=va,g=n,c=3,n=s,f=part
तु तु pos=i
हृदा हृद् pos=n,g=n,c=3,n=s
शरण शरण pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
विविध विविध pos=a,comp=y
ज्ञानान् ज्ञान pos=n,g=m,c=2,n=p
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s