Original

तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने ।अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ २२ ॥

Segmented

तम् श्रुत्वा पाण्डवो राजंस् तप्यमानम् महा-वने अन्वशोचत कौन्तेयः प्रियम् वै भ्रातरम् जयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तप्यमानम् तप् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s
अन्वशोचत अनुशुच् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
वै वै pos=i
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
जयम् जय pos=n,g=m,c=2,n=s