Original

यथा धनंजयः पार्थस्तपस्वी नियतव्रतः ।मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ २१ ॥

Segmented

यथा धनंजयः पार्थस् तपस्वी नियमित-व्रतः मुनिः एकचरः श्रीमान् धर्मो विग्रहवान् इव

Analysis

Word Lemma Parse
यथा यथा pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
एकचरः एकचर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विग्रहवान् विग्रहवत् pos=a,g=m,c=1,n=s
इव इव pos=i