Original

इति पार्थो महाबाहुर्दुरापं तप आस्थितः ।न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ २० ॥

Segmented

इति पार्थो महा-बाहुः दुरापम् तप आस्थितः न तथा दृष्ट-पूर्वः ऽन्यः कश्चिद् उग्र-तपाः इति

Analysis

Word Lemma Parse
इति इति pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
दुरापम् दुराप pos=a,g=n,c=2,n=s
तप तपस् pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
pos=i
तथा तथा pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
ऽन्यः अन्य pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
इति इति pos=i