Original

ब्राह्मणेभ्यस्तपस्विभ्यः संपतद्भ्यस्ततस्ततः ।तीर्थशैलवरेभ्यश्च समेतेभ्यो दृढव्रतः ॥ १९ ॥

Segmented

ब्राह्मणेभ्यस् तपस्विभ्यः संपतद्भ्यस् ततस् ततः तीर्थ-शैल-वरेभ्यः च समेतेभ्यो दृढ-व्रतः

Analysis

Word Lemma Parse
ब्राह्मणेभ्यस् ब्राह्मण pos=n,g=m,c=4,n=p
तपस्विभ्यः तपस्विन् pos=n,g=m,c=4,n=p
संपतद्भ्यस् सम्पत् pos=va,g=m,c=4,n=p,f=part
ततस् ततस् pos=i
ततः ततस् pos=i
तीर्थ तीर्थ pos=n,comp=y
शैल शैल pos=n,comp=y
वरेभ्यः वर pos=a,g=m,c=4,n=p
pos=i
समेतेभ्यो समे pos=va,g=m,c=4,n=p,f=part
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s