Original

बृहदश्वे गते पार्थमश्रौषीत्सव्यसाचिनम् ।वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ १८ ॥

Segmented

बृहदश्वे गते पार्थम् अश्रौषीत् सव्यसाचिनम् वर्तमानम् तपसि उग्रे वायुभक्षम् मनीषिणम्

Analysis

Word Lemma Parse
बृहदश्वे बृहदश्व pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अश्रौषीत् श्रु pos=v,p=3,n=s,l=lun
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
उग्रे उग्र pos=a,g=n,c=7,n=s
वायुभक्षम् वायुभक्ष pos=n,g=m,c=2,n=s
मनीषिणम् मनीषिन् pos=a,g=m,c=2,n=s