Original

ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने ।दत्त्वा चाश्वशिरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ १७ ॥

Segmented

ततो अक्ष-हृदयम् प्रादात् पाण्डवाय महात्मने दत्त्वा च अश्व-शिरः ऽगच्छद् उपस्प्रष्टुम् महा-तपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
अक्ष अक्ष pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
पाण्डवाय पाण्डव pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
दत्त्वा दा pos=vi
pos=i
अश्व अश्व pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=2,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
उपस्प्रष्टुम् उपस्पृश् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s