Original

वैशंपायन उवाच ।ततो हृष्टमना राजा बृहदश्वमुवाच ह ।भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ १६ ॥

Segmented

वैशम्पायन उवाच ततो हृष्ट-मनाः राजा बृहदश्वम् उवाच ह भगवन्न् अक्ष-हृदयम् ज्ञातुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बृहदश्वम् बृहदश्व pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
अक्ष अक्ष pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s