Original

इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ।पुत्रान्पौत्रान्पशूंश्चैव वेत्स्यते नृषु चाग्र्यताम् ।अरोगः प्रीतिमांश्चैव भविष्यति न संशयः ॥ १३ ॥

Segmented

इतिहासम् इमम् श्रुत्वा पुराणम् शश्वद् उत्तमम् पुत्रान् पौत्रान् पशूंः च एव वेत्स्यते नृषु च अग्र्यताम् अरोगः प्रीतिमांः च एव भविष्यति न संशयः

Analysis

Word Lemma Parse
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
पुराणम् पुराण pos=n,g=n,c=2,n=s
शश्वद् शश्वत् pos=i
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
पशूंः पशु pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वेत्स्यते विद् pos=v,p=3,n=s,l=lrt
नृषु नृ pos=n,g=m,c=7,n=p
pos=i
अग्र्यताम् अग्र्यता pos=n,g=f,c=2,n=s
अरोगः अरोग pos=a,g=m,c=1,n=s
प्रीतिमांः प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s