Original

ये चेदं कथयिष्यन्ति नलस्य चरितं महत् ।श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ।अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति ॥ १२ ॥

Segmented

ये च इदम् कथयिष्यन्ति नलस्य चरितम् महत् श्रोष्यन्ति च अपि अभीक्ष्णम् वै न अलक्ष्मी तान् भजिष्यति अर्थास् तस्य उपपत्स्यन्ते धन्यताम् च गमिष्यति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
कथयिष्यन्ति कथय् pos=v,p=3,n=p,l=lrt
नलस्य नल pos=n,g=m,c=6,n=s
चरितम् चरित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
श्रोष्यन्ति श्रु pos=v,p=3,n=p,l=lrt
pos=i
अपि अपि pos=i
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
वै वै pos=i
pos=i
अलक्ष्मी अलक्ष्मी pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
भजिष्यति भज् pos=v,p=3,n=s,l=lrt
अर्थास् अर्थ pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
उपपत्स्यन्ते उपपद् pos=v,p=3,n=p,l=lrt
धन्यताम् धन्यता pos=n,g=f,c=2,n=s
pos=i
गमिष्यति गम् pos=v,p=3,n=s,l=lrt