Original

अस्थिरत्वं च संचिन्त्य पुरुषार्थस्य नित्यदा ।तस्याये च व्यये चैव समाश्वसिहि मा शुचः ॥ ११ ॥

Segmented

अस्थिर-त्वम् च संचिन्त्य पुरुष-अर्थस्य नित्यदा तस्य आये च व्यये च एव समाश्वसिहि मा शुचः

Analysis

Word Lemma Parse
अस्थिर अस्थिर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
संचिन्त्य संचिन्तय् pos=vi
पुरुष पुरुष pos=n,comp=y
अर्थस्य अर्थ pos=n,g=m,c=6,n=s
नित्यदा नित्यदा pos=i
तस्य तद् pos=n,g=n,c=6,n=s
आये आय pos=n,g=m,c=7,n=s
pos=i
व्यये व्यय pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
समाश्वसिहि समाश्वस् pos=v,p=2,n=s,l=lot
मा मा pos=i
शुचः शुच् pos=v,p=2,n=s,l=lun_unaug