Original

बृहदश्व उवाच ।प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे ।महत्या सेनया राजा दमयन्तीमुपानयत् ॥ १ ॥

Segmented

बृहदश्व उवाच प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महा-उत्सवे महत्या सेनया राजा दमयन्तीम् उपानयत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रशान्ते प्रशम् pos=va,g=n,c=7,n=s,f=part
तु तु pos=i
पुरे पुर pos=n,g=n,c=7,n=s
हृष्टे हृष् pos=va,g=n,c=7,n=s,f=part
सम्प्रवृत्ते सम्प्रवृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
उत्सवे उत्सव pos=n,g=m,c=7,n=s
महत्या महत् pos=a,g=f,c=3,n=s
सेनया सेना pos=n,g=f,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
उपानयत् उपनी pos=v,p=3,n=s,l=lan