Original

चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् ।स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ ९ ॥

Segmented

चन्द्रमाः सर्व-भूतानाम् अन्तः चरति साक्षिन्-वत् स विमुञ्चतु मे प्राणान् यदि पापम् चरामि अहम्

Analysis

Word Lemma Parse
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अन्तः अन्तर् pos=i
चरति चर् pos=v,p=3,n=s,l=lat
साक्षिन् साक्षिन् pos=a,comp=y
वत् वत् pos=i
तद् pos=n,g=m,c=1,n=s
विमुञ्चतु विमुच् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
यदि यदि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s