Original

अयं चरति लोकेऽस्मिन्भूतसाक्षी सदागतिः ।एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥ ७ ॥

Segmented

अयम् चरति लोके ऽस्मिन् भूत-साक्षी सदागतिः एष मुञ्चतु मे प्राणान् यदि पापम् चरामि अहम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भूत भूत pos=n,comp=y
साक्षी साक्षिन् pos=a,g=m,c=1,n=s
सदागतिः सदागति pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मुञ्चतु मुच् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
यदि यदि pos=i
पापम् पाप pos=n,g=n,c=2,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s