Original

तथा चेमौ महीपाल भजेऽहं चरणौ तव ।यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् ॥ ६ ॥

Segmented

तथा च इमौ महीपाल भजे ऽहम् चरणौ तव यथा न असत्कृतम् किंचिन् मनसा अपि चरामि अहम्

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
इमौ इदम् pos=n,g=m,c=2,n=d
महीपाल महीपाल pos=n,g=m,c=8,n=s
भजे भज् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
चरणौ चरण pos=n,g=m,c=2,n=d
तव त्वद् pos=n,g=,c=6,n=s
यथा यथा pos=i
pos=i
असत्कृतम् असत्कृ pos=va,g=n,c=2,n=s,f=part
किंचिन् कश्चित् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
चरामि चर् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s