Original

तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते ।उपायोऽयं मया दृष्टो नैषधानयने तव ॥ ४ ॥

Segmented

तेन वाक्ये हृते सम्यक् प्रतिवाक्ये तथा आहृते उपायो ऽयम् मया दृष्टो नैषध-आनयने तव

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वाक्ये वाक्य pos=n,g=n,c=7,n=s
हृते हृ pos=va,g=n,c=7,n=s,f=part
सम्यक् सम्यक् pos=i
प्रतिवाक्ये प्रतिवाक्य pos=n,g=n,c=7,n=s
तथा तथा pos=i
आहृते आहृ pos=va,g=n,c=7,n=s,f=part
उपायो उपाय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
नैषध नैषध pos=n,comp=y
आनयने आनयन pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s