Original

ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥ ३ ॥

Segmented

ततस् त्वाम् ब्राह्मणो विद्वान् पर्णादो नाम पार्थिव अभ्यगच्छत् ऋतुपर्ण-निवेशने

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
पर्णादो पर्णाद pos=n,g=m,c=1,n=s
नाम नाम pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
ऋतुपर्ण ऋतुपर्ण pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s