Original

दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् ।अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥ २६ ॥

Segmented

दमयन्ती अपि भर्तारम् अवाप्य आप्यायिता भृशम् अर्ध-संजात-सस्या इव तोयम् प्राप्य वसुंधरा

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
अपि अपि pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
आप्यायिता आप्यायय् pos=va,g=f,c=1,n=s,f=part
भृशम् भृशम् pos=i
अर्ध अर्ध pos=n,comp=y
संजात संजन् pos=va,comp=y,f=part
सस्या सस्य pos=n,g=f,c=1,n=s
इव इव pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s