Original

स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥ २५ ॥

Segmented

स चतुर्थे ततो वर्षे संगम्य सह भार्यया सर्व-कामैः सुसिद्ध-अर्थः लब्धवान् परमाम् मुदम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चतुर्थे चतुर्थ pos=a,g=m,c=7,n=s
ततो ततस् pos=i
वर्षे वर्ष pos=n,g=m,c=7,n=s
संगम्य संगम् pos=vi
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
सुसिद्ध सुसिद्ध pos=a,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
परमाम् परम pos=a,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s