Original

ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥ २४ ॥

Segmented

ततस् तौ सहितौ रात्रिम् कथयन्तौ पुरातनम् वने विचरितम् सर्वम् ऊषतुः मुदितौ नृप

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
सहितौ सहित pos=a,g=m,c=1,n=d
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
कथयन्तौ कथय् pos=va,g=m,c=1,n=d,f=part
पुरातनम् पुरातन pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
विचरितम् विचर् pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऊषतुः वस् pos=v,p=3,n=d,l=lit
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
नृप नृप pos=n,g=m,c=8,n=s