Original

ततोऽब्रवीन्महाराजः कृतशौचमहं नलम् ।दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥ २३ ॥

Segmented

ततो ऽब्रवीन् महा-राजः कृत-शौचम् अहम् नलम् दमयन्त्या सह उपेतम् काल्यम् द्रष्टा सुख-उषितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
शौचम् शौच pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
सह सह pos=i
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
काल्यम् काल्य pos=a,g=m,c=2,n=s
द्रष्टा दृश् pos=v,p=3,n=s,l=lrt
सुख सुख pos=n,comp=y
उषितम् वस् pos=va,g=m,c=2,n=s,f=part