Original

ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च ।भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥ २२ ॥

Segmented

ततः सर्वम् यथावृत्तम् दमयन्त्या नलस्य च भीमाय अकथयत् प्रीत्या वैदर्भ्या जननी नृप

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=6,n=s
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
भीमाय भीम pos=n,g=m,c=4,n=s
अकथयत् कथय् pos=v,p=3,n=s,l=lan
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
वैदर्भ्या वैदर्भी pos=n,g=f,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s