Original

तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः ।वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥ २ ॥

Segmented

ते अभिगमन-अर्थम् तु सर्वतो ब्राह्मणा गताः वाक्यानि मम गाथाभिः गायमाना दिशो दश

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अभिगमन अभिगमन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
सर्वतो सर्वतस् pos=i
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
मम मद् pos=n,g=,c=6,n=s
गाथाभिः गाथा pos=n,g=f,c=3,n=p
गायमाना गा pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s