Original

स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा ।प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥ १८ ॥

Segmented

स्वरूपिणम् तु भर्तारम् दृष्ट्वा भीमसुता तदा प्राक्रोशद् उच्चैः आलिङ्ग्य पुण्यश्लोकम् अनिन्दिता

Analysis

Word Lemma Parse
स्वरूपिणम् स्वरूपिन् pos=a,g=m,c=2,n=s
तु तु pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
भीमसुता भीमसुता pos=n,g=f,c=1,n=s
तदा तदा pos=i
प्राक्रोशद् प्रक्रुश् pos=v,p=3,n=s,l=lan
उच्चैः उच्चैस् pos=i
आलिङ्ग्य आलिङ्गय् pos=vi
पुण्यश्लोकम् पुण्यश्लोक pos=n,g=m,c=2,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s