Original

ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः ।संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥ १७ ॥

Segmented

ततस् तद् वस्त्रम् अरजः प्रावृणोद् वसुधा-अधिपः संस्मृत्य नाग-राजानम् ततो लेभे वपुः स्वकम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=2,n=s
वस्त्रम् वस्त्र pos=n,g=n,c=2,n=s
अरजः अरजस् pos=a,g=n,c=2,n=s
प्रावृणोद् प्रावृ pos=v,p=3,n=s,l=lan
वसुधा वसुधा pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
संस्मृत्य संस्मृ pos=vi
नाग नाग pos=n,comp=y
राजानम् राजन् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
लेभे लभ् pos=v,p=3,n=s,l=lit
वपुः वपुस् pos=n,g=n,c=2,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s