Original

तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह ।देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥ १५ ॥

Segmented

तथा ब्रुवति वायौ तु पुष्प-वृष्टिः पपात ह देव-दुन्दुभयः नेदुः ववौ च पवनः शिवः

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
वायौ वायु pos=n,g=m,c=7,n=s
तु तु pos=i
पुष्प पुष्प pos=n,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
देव देव pos=n,comp=y
दुन्दुभयः दुन्दुभि pos=n,g=m,c=1,n=p
नेदुः नद् pos=v,p=3,n=p,l=lit
ववौ वा pos=v,p=3,n=s,l=lit
pos=i
पवनः पवन pos=n,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s