Original

उपायो विहितश्चायं त्वदर्थमतुलोऽनया ।न ह्येकाह्ना शतं गन्ता त्वदृतेऽन्यः पुमानिह ॥ १३ ॥

Segmented

उपायो विहितः च अयम् त्वद्-अर्थम् अतुलो ऽनया न हि एक-अह्ना शतम् गन्ता त्वद् ऋते ऽन्यः पुमान् इह

Analysis

Word Lemma Parse
उपायो उपाय pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अतुलो अतुल pos=a,g=m,c=1,n=s
ऽनया इदम् pos=n,g=f,c=3,n=s
pos=i
हि हि pos=i
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
शतम् शत pos=n,g=n,c=2,n=s
गन्ता गम् pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,g=,c=5,n=s
ऋते ऋते pos=i
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i