Original

राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः ।साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥ १२ ॥

Segmented

राजन् शील-निधिः स्फीतो दमयन्त्या सु रक्षितः साक्षिणो रक्षिणः च अस्याः वयम् त्रीन् परिवत्सरान्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
शील शील pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
स्फीतो स्फीत pos=a,g=m,c=1,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
सु सु pos=i
रक्षितः रक्ष् pos=va,g=m,c=1,n=s,f=part
साक्षिणो साक्षिन् pos=a,g=m,c=1,n=p
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
परिवत्सरान् परिवत्सर pos=n,g=m,c=2,n=p