Original

एवमुक्ते ततो वायुरन्तरिक्षादभाषत ।नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥ ११ ॥

Segmented

एवम् उक्ते ततो वायुः अन्तरिक्षाद् अभाषत न एषा कृतवती पापम् नल सत्यम् ब्रवीमि ते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
अन्तरिक्षाद् अन्तरिक्ष pos=n,g=n,c=5,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
कृतवती कृ pos=va,g=f,c=1,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
नल नल pos=n,g=m,c=8,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s