Original

एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै ।विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥ १० ॥

Segmented

एते देवास् त्रयः कृत्स्नम् त्रैलोक्यम् धारयन्ति वै विब्रुवन्तु यथासत्यम् एते वा अद्य त्यजन्तु माम्

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
देवास् देव pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
वै वै pos=i
विब्रुवन्तु विब्रू pos=v,p=3,n=p,l=lot
यथासत्यम् यथासत्यम् pos=i
एते एतद् pos=n,g=m,c=1,n=p
वा वा pos=i
अद्य अद्य pos=i
त्यजन्तु त्यज् pos=v,p=3,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s