Original

दमयन्त्युवाच ।न मामर्हसि कल्याण पापेन परिशङ्कितुम् ।मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥ १ ॥

Segmented

दमयन्ती उवाच न माम् अर्हसि कल्याण पापेन परिशङ्कितुम् मया हि देवान् उत्सृज्य वृतः त्वम् निषध-अधिपैः

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
माम् मद् pos=n,g=,c=2,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,g=m,c=8,n=s
पापेन पाप pos=n,g=n,c=3,n=s
परिशङ्कितुम् परिशङ्क् pos=vi
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
देवान् देव pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
वृतः वृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
निषध निषध pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s