Original

वृक्षेऽस्मिन्यानि पर्णानि फलान्यपि च बाहुक ।पतितानि च यान्यत्र तत्रैकमधिकं शतम् ।एकपत्राधिकं पत्रं फलमेकं च बाहुक ॥ ९ ॥

Segmented

वृक्षे ऽस्मिन् यानि पर्णानि फलानि अपि च बाहुक पतितानि च यानि अत्र तत्र एकम् अधिकम् शतम् एक-पत्त्र-अधिकम् पत्त्रम् फलम् एकम् च बाहुक

Analysis

Word Lemma Parse
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
पर्णानि पर्ण pos=n,g=n,c=1,n=p
फलानि फल pos=n,g=n,c=1,n=p
अपि अपि pos=i
pos=i
बाहुक बाहुक pos=n,g=m,c=8,n=s
पतितानि पत् pos=va,g=n,c=1,n=p,f=part
pos=i
यानि यद् pos=n,g=n,c=1,n=p
अत्र अत्र pos=i
तत्र तत्र pos=i
एकम् एक pos=n,g=n,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=1,n=s
शतम् शत pos=n,g=n,c=1,n=s
एक एक pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अधिकम् अधिक pos=a,g=n,c=1,n=s
पत्त्रम् पत्त्र pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
एकम् एक pos=n,g=n,c=1,n=s
pos=i
बाहुक बाहुक pos=n,g=m,c=8,n=s