Original

सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन ।नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥ ८ ॥

Segmented

सर्वः सर्वम् न जानाति सर्वज्ञो न अस्ति कश्चन न एकत्र परिनिष्ठा अस्ति ज्ञानस्य पुरुषे क्वचित्

Analysis

Word Lemma Parse
सर्वः सर्व pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
जानाति ज्ञा pos=v,p=3,n=s,l=lat
सर्वज्ञो सर्वज्ञ pos=a,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
pos=i
एकत्र एकत्र pos=i
परिनिष्ठा परिनिष्ठा pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
पुरुषे पुरुष pos=n,g=m,c=7,n=s
क्वचित् क्वचिद् pos=i