Original

नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव ।योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ॥ ५ ॥

Segmented

नलस् तम् प्रत्युवाच अथ दूरे भ्रष्टः पटस् तव योजनम् समतिक्रान्तो न स शक्यस् त्वया पुनः

Analysis

Word Lemma Parse
नलस् नल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
दूरे दूर pos=n,g=n,c=7,n=s
भ्रष्टः भ्रंश् pos=va,g=m,c=1,n=s,f=part
पटस् पट pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
योजनम् योजन pos=n,g=n,c=2,n=s
समतिक्रान्तो समतिक्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यस् शक्य pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुनः पुनर् pos=i